शोष शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोषः
शोषौ
शोषाः
सम्बोधन
शोष
शोषौ
शोषाः
द्वितीया
शोषम्
शोषौ
शोषान्
तृतीया
शोषेण
शोषाभ्याम्
शोषैः
चतुर्थी
शोषाय
शोषाभ्याम्
शोषेभ्यः
पञ्चमी
शोषात् / शोषाद्
शोषाभ्याम्
शोषेभ्यः
षष्ठी
शोषस्य
शोषयोः
शोषाणाम्
सप्तमी
शोषे
शोषयोः
शोषेषु
 
एक
द्वि
बहु
प्रथमा
शोषः
शोषौ
शोषाः
सम्बोधन
शोष
शोषौ
शोषाः
द्वितीया
शोषम्
शोषौ
शोषान्
तृतीया
शोषेण
शोषाभ्याम्
शोषैः
चतुर्थी
शोषाय
शोषाभ्याम्
शोषेभ्यः
पञ्चमी
शोषात् / शोषाद्
शोषाभ्याम्
शोषेभ्यः
षष्ठी
शोषस्य
शोषयोः
शोषाणाम्
सप्तमी
शोषे
शोषयोः
शोषेषु