शोष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोष्टव्यः
शोष्टव्यौ
शोष्टव्याः
सम्बोधन
शोष्टव्य
शोष्टव्यौ
शोष्टव्याः
द्वितीया
शोष्टव्यम्
शोष्टव्यौ
शोष्टव्यान्
तृतीया
शोष्टव्येन
शोष्टव्याभ्याम्
शोष्टव्यैः
चतुर्थी
शोष्टव्याय
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
पञ्चमी
शोष्टव्यात् / शोष्टव्याद्
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
षष्ठी
शोष्टव्यस्य
शोष्टव्ययोः
शोष्टव्यानाम्
सप्तमी
शोष्टव्ये
शोष्टव्ययोः
शोष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
शोष्टव्यः
शोष्टव्यौ
शोष्टव्याः
सम्बोधन
शोष्टव्य
शोष्टव्यौ
शोष्टव्याः
द्वितीया
शोष्टव्यम्
शोष्टव्यौ
शोष्टव्यान्
तृतीया
शोष्टव्येन
शोष्टव्याभ्याम्
शोष्टव्यैः
चतुर्थी
शोष्टव्याय
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
पञ्चमी
शोष्टव्यात् / शोष्टव्याद्
शोष्टव्याभ्याम्
शोष्टव्येभ्यः
षष्ठी
शोष्टव्यस्य
शोष्टव्ययोः
शोष्टव्यानाम्
सप्तमी
शोष्टव्ये
शोष्टव्ययोः
शोष्टव्येषु


अन्याः