शोषक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोषकः
शोषकौ
शोषकाः
सम्बोधन
शोषक
शोषकौ
शोषकाः
द्वितीया
शोषकम्
शोषकौ
शोषकान्
तृतीया
शोषकेण
शोषकाभ्याम्
शोषकैः
चतुर्थी
शोषकाय
शोषकाभ्याम्
शोषकेभ्यः
पञ्चमी
शोषकात् / शोषकाद्
शोषकाभ्याम्
शोषकेभ्यः
षष्ठी
शोषकस्य
शोषकयोः
शोषकाणाम्
सप्तमी
शोषके
शोषकयोः
शोषकेषु
एक
द्वि
बहु
प्रथमा
शोषकः
शोषकौ
शोषकाः
सम्बोधन
शोषक
शोषकौ
शोषकाः
द्वितीया
शोषकम्
शोषकौ
शोषकान्
तृतीया
शोषकेण
शोषकाभ्याम्
शोषकैः
चतुर्थी
शोषकाय
शोषकाभ्याम्
शोषकेभ्यः
पञ्चमी
शोषकात् / शोषकाद्
शोषकाभ्याम्
शोषकेभ्यः
षष्ठी
शोषकस्य
शोषकयोः
शोषकाणाम्
सप्तमी
शोषके
शोषकयोः
शोषकेषु
अन्याः