शोभ शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोभः
शोभौ
शोभाः
सम्बोधन
शोभ
शोभौ
शोभाः
द्वितीया
शोभम्
शोभौ
शोभान्
तृतीया
शोभेन
शोभाभ्याम्
शोभैः
चतुर्थी
शोभाय
शोभाभ्याम्
शोभेभ्यः
पञ्चमी
शोभात् / शोभाद्
शोभाभ्याम्
शोभेभ्यः
षष्ठी
शोभस्य
शोभयोः
शोभानाम्
सप्तमी
शोभे
शोभयोः
शोभेषु
एक
द्वि
बहु
प्रथमा
शोभः
शोभौ
शोभाः
सम्बोधन
शोभ
शोभौ
शोभाः
द्वितीया
शोभम्
शोभौ
शोभान्
तृतीया
शोभेन
शोभाभ्याम्
शोभैः
चतुर्थी
शोभाय
शोभाभ्याम्
शोभेभ्यः
पञ्चमी
शोभात् / शोभाद्
शोभाभ्याम्
शोभेभ्यः
षष्ठी
शोभस्य
शोभयोः
शोभानाम्
सप्तमी
शोभे
शोभयोः
शोभेषु
अन्याः