शोभ्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोभ्यः
शोभ्यौ
शोभ्याः
सम्बोधन
शोभ्य
शोभ्यौ
शोभ्याः
द्वितीया
शोभ्यम्
शोभ्यौ
शोभ्यान्
तृतीया
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
चतुर्थी
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
पञ्चमी
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
षष्ठी
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
सप्तमी
शोभ्ये
शोभ्ययोः
शोभ्येषु
 
एक
द्वि
बहु
प्रथमा
शोभ्यः
शोभ्यौ
शोभ्याः
सम्बोधन
शोभ्य
शोभ्यौ
शोभ्याः
द्वितीया
शोभ्यम्
शोभ्यौ
शोभ्यान्
तृतीया
शोभ्येन
शोभ्याभ्याम्
शोभ्यैः
चतुर्थी
शोभ्याय
शोभ्याभ्याम्
शोभ्येभ्यः
पञ्चमी
शोभ्यात् / शोभ्याद्
शोभ्याभ्याम्
शोभ्येभ्यः
षष्ठी
शोभ्यस्य
शोभ्ययोः
शोभ्यानाम्
सप्तमी
शोभ्ये
शोभ्ययोः
शोभ्येषु


अन्याः