शोभित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोभितः
शोभितौ
शोभिताः
सम्बोधन
शोभित
शोभितौ
शोभिताः
द्वितीया
शोभितम्
शोभितौ
शोभितान्
तृतीया
शोभितेन
शोभिताभ्याम्
शोभितैः
चतुर्थी
शोभिताय
शोभिताभ्याम्
शोभितेभ्यः
पञ्चमी
शोभितात् / शोभिताद्
शोभिताभ्याम्
शोभितेभ्यः
षष्ठी
शोभितस्य
शोभितयोः
शोभितानाम्
सप्तमी
शोभिते
शोभितयोः
शोभितेषु
एक
द्वि
बहु
प्रथमा
शोभितः
शोभितौ
शोभिताः
सम्बोधन
शोभित
शोभितौ
शोभिताः
द्वितीया
शोभितम्
शोभितौ
शोभितान्
तृतीया
शोभितेन
शोभिताभ्याम्
शोभितैः
चतुर्थी
शोभिताय
शोभिताभ्याम्
शोभितेभ्यः
पञ्चमी
शोभितात् / शोभिताद्
शोभिताभ्याम्
शोभितेभ्यः
षष्ठी
शोभितस्य
शोभितयोः
शोभितानाम्
सप्तमी
शोभिते
शोभितयोः
शोभितेषु
अन्याः