शोभमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोभमानः
शोभमानौ
शोभमानाः
सम्बोधन
शोभमान
शोभमानौ
शोभमानाः
द्वितीया
शोभमानम्
शोभमानौ
शोभमानान्
तृतीया
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
चतुर्थी
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
पञ्चमी
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
षष्ठी
शोभमानस्य
शोभमानयोः
शोभमानानाम्
सप्तमी
शोभमाने
शोभमानयोः
शोभमानेषु
एक
द्वि
बहु
प्रथमा
शोभमानः
शोभमानौ
शोभमानाः
सम्बोधन
शोभमान
शोभमानौ
शोभमानाः
द्वितीया
शोभमानम्
शोभमानौ
शोभमानान्
तृतीया
शोभमानेन
शोभमानाभ्याम्
शोभमानैः
चतुर्थी
शोभमानाय
शोभमानाभ्याम्
शोभमानेभ्यः
पञ्चमी
शोभमानात् / शोभमानाद्
शोभमानाभ्याम्
शोभमानेभ्यः
षष्ठी
शोभमानस्य
शोभमानयोः
शोभमानानाम्
सप्तमी
शोभमाने
शोभमानयोः
शोभमानेषु
अन्याः