शोननीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोननीयः
शोननीयौ
शोननीयाः
सम्बोधन
शोननीय
शोननीयौ
शोननीयाः
द्वितीया
शोननीयम्
शोननीयौ
शोननीयान्
तृतीया
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
चतुर्थी
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
पञ्चमी
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
षष्ठी
शोननीयस्य
शोननीययोः
शोननीयानाम्
सप्तमी
शोननीये
शोननीययोः
शोननीयेषु
एक
द्वि
बहु
प्रथमा
शोननीयः
शोननीयौ
शोननीयाः
सम्बोधन
शोननीय
शोननीयौ
शोननीयाः
द्वितीया
शोननीयम्
शोननीयौ
शोननीयान्
तृतीया
शोननीयेन
शोननीयाभ्याम्
शोननीयैः
चतुर्थी
शोननीयाय
शोननीयाभ्याम्
शोननीयेभ्यः
पञ्चमी
शोननीयात् / शोननीयाद्
शोननीयाभ्याम्
शोननीयेभ्यः
षष्ठी
शोननीयस्य
शोननीययोः
शोननीयानाम्
सप्तमी
शोननीये
शोननीययोः
शोननीयेषु
अन्याः