शोधक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोधकः
शोधकौ
शोधकाः
सम्बोधन
शोधक
शोधकौ
शोधकाः
द्वितीया
शोधकम्
शोधकौ
शोधकान्
तृतीया
शोधकेन
शोधकाभ्याम्
शोधकैः
चतुर्थी
शोधकाय
शोधकाभ्याम्
शोधकेभ्यः
पञ्चमी
शोधकात् / शोधकाद्
शोधकाभ्याम्
शोधकेभ्यः
षष्ठी
शोधकस्य
शोधकयोः
शोधकानाम्
सप्तमी
शोधके
शोधकयोः
शोधकेषु
 
एक
द्वि
बहु
प्रथमा
शोधकः
शोधकौ
शोधकाः
सम्बोधन
शोधक
शोधकौ
शोधकाः
द्वितीया
शोधकम्
शोधकौ
शोधकान्
तृतीया
शोधकेन
शोधकाभ्याम्
शोधकैः
चतुर्थी
शोधकाय
शोधकाभ्याम्
शोधकेभ्यः
पञ्चमी
शोधकात् / शोधकाद्
शोधकाभ्याम्
शोधकेभ्यः
षष्ठी
शोधकस्य
शोधकयोः
शोधकानाम्
सप्तमी
शोधके
शोधकयोः
शोधकेषु


अन्याः