शोद्धव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोद्धव्यः
शोद्धव्यौ
शोद्धव्याः
सम्बोधन
शोद्धव्य
शोद्धव्यौ
शोद्धव्याः
द्वितीया
शोद्धव्यम्
शोद्धव्यौ
शोद्धव्यान्
तृतीया
शोद्धव्येन
शोद्धव्याभ्याम्
शोद्धव्यैः
चतुर्थी
शोद्धव्याय
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
पञ्चमी
शोद्धव्यात् / शोद्धव्याद्
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
षष्ठी
शोद्धव्यस्य
शोद्धव्ययोः
शोद्धव्यानाम्
सप्तमी
शोद्धव्ये
शोद्धव्ययोः
शोद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
शोद्धव्यः
शोद्धव्यौ
शोद्धव्याः
सम्बोधन
शोद्धव्य
शोद्धव्यौ
शोद्धव्याः
द्वितीया
शोद्धव्यम्
शोद्धव्यौ
शोद्धव्यान्
तृतीया
शोद्धव्येन
शोद्धव्याभ्याम्
शोद्धव्यैः
चतुर्थी
शोद्धव्याय
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
पञ्चमी
शोद्धव्यात् / शोद्धव्याद्
शोद्धव्याभ्याम्
शोद्धव्येभ्यः
षष्ठी
शोद्धव्यस्य
शोद्धव्ययोः
शोद्धव्यानाम्
सप्तमी
शोद्धव्ये
शोद्धव्ययोः
शोद्धव्येषु


अन्याः