शोण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोणः
शोणौ
शोणाः
सम्बोधन
शोण
शोणौ
शोणाः
द्वितीया
शोणम्
शोणौ
शोणान्
तृतीया
शोणेन
शोणाभ्याम्
शोणैः
चतुर्थी
शोणाय
शोणाभ्याम्
शोणेभ्यः
पञ्चमी
शोणात् / शोणाद्
शोणाभ्याम्
शोणेभ्यः
षष्ठी
शोणस्य
शोणयोः
शोणानाम्
सप्तमी
शोणे
शोणयोः
शोणेषु
 
एक
द्वि
बहु
प्रथमा
शोणः
शोणौ
शोणाः
सम्बोधन
शोण
शोणौ
शोणाः
द्वितीया
शोणम्
शोणौ
शोणान्
तृतीया
शोणेन
शोणाभ्याम्
शोणैः
चतुर्थी
शोणाय
शोणाभ्याम्
शोणेभ्यः
पञ्चमी
शोणात् / शोणाद्
शोणाभ्याम्
शोणेभ्यः
षष्ठी
शोणस्य
शोणयोः
शोणानाम्
सप्तमी
शोणे
शोणयोः
शोणेषु


अन्याः