शोणित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोणितः
शोणितौ
शोणिताः
सम्बोधन
शोणित
शोणितौ
शोणिताः
द्वितीया
शोणितम्
शोणितौ
शोणितान्
तृतीया
शोणितेन
शोणिताभ्याम्
शोणितैः
चतुर्थी
शोणिताय
शोणिताभ्याम्
शोणितेभ्यः
पञ्चमी
शोणितात् / शोणिताद्
शोणिताभ्याम्
शोणितेभ्यः
षष्ठी
शोणितस्य
शोणितयोः
शोणितानाम्
सप्तमी
शोणिते
शोणितयोः
शोणितेषु
एक
द्वि
बहु
प्रथमा
शोणितः
शोणितौ
शोणिताः
सम्बोधन
शोणित
शोणितौ
शोणिताः
द्वितीया
शोणितम्
शोणितौ
शोणितान्
तृतीया
शोणितेन
शोणिताभ्याम्
शोणितैः
चतुर्थी
शोणिताय
शोणिताभ्याम्
शोणितेभ्यः
पञ्चमी
शोणितात् / शोणिताद्
शोणिताभ्याम्
शोणितेभ्यः
षष्ठी
शोणितस्य
शोणितयोः
शोणितानाम्
सप्तमी
शोणिते
शोणितयोः
शोणितेषु
अन्याः