शोणितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोणितव्यः
शोणितव्यौ
शोणितव्याः
सम्बोधन
शोणितव्य
शोणितव्यौ
शोणितव्याः
द्वितीया
शोणितव्यम्
शोणितव्यौ
शोणितव्यान्
तृतीया
शोणितव्येन
शोणितव्याभ्याम्
शोणितव्यैः
चतुर्थी
शोणितव्याय
शोणितव्याभ्याम्
शोणितव्येभ्यः
पञ्चमी
शोणितव्यात् / शोणितव्याद्
शोणितव्याभ्याम्
शोणितव्येभ्यः
षष्ठी
शोणितव्यस्य
शोणितव्ययोः
शोणितव्यानाम्
सप्तमी
शोणितव्ये
शोणितव्ययोः
शोणितव्येषु
एक
द्वि
बहु
प्रथमा
शोणितव्यः
शोणितव्यौ
शोणितव्याः
सम्बोधन
शोणितव्य
शोणितव्यौ
शोणितव्याः
द्वितीया
शोणितव्यम्
शोणितव्यौ
शोणितव्यान्
तृतीया
शोणितव्येन
शोणितव्याभ्याम्
शोणितव्यैः
चतुर्थी
शोणितव्याय
शोणितव्याभ्याम्
शोणितव्येभ्यः
पञ्चमी
शोणितव्यात् / शोणितव्याद्
शोणितव्याभ्याम्
शोणितव्येभ्यः
षष्ठी
शोणितव्यस्य
शोणितव्ययोः
शोणितव्यानाम्
सप्तमी
शोणितव्ये
शोणितव्ययोः
शोणितव्येषु
अन्याः