शोणनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोणनीयः
शोणनीयौ
शोणनीयाः
सम्बोधन
शोणनीय
शोणनीयौ
शोणनीयाः
द्वितीया
शोणनीयम्
शोणनीयौ
शोणनीयान्
तृतीया
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
चतुर्थी
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
पञ्चमी
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
षष्ठी
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
सप्तमी
शोणनीये
शोणनीययोः
शोणनीयेषु
एक
द्वि
बहु
प्रथमा
शोणनीयः
शोणनीयौ
शोणनीयाः
सम्बोधन
शोणनीय
शोणनीयौ
शोणनीयाः
द्वितीया
शोणनीयम्
शोणनीयौ
शोणनीयान्
तृतीया
शोणनीयेन
शोणनीयाभ्याम्
शोणनीयैः
चतुर्थी
शोणनीयाय
शोणनीयाभ्याम्
शोणनीयेभ्यः
पञ्चमी
शोणनीयात् / शोणनीयाद्
शोणनीयाभ्याम्
शोणनीयेभ्यः
षष्ठी
शोणनीयस्य
शोणनीययोः
शोणनीयानाम्
सप्तमी
शोणनीये
शोणनीययोः
शोणनीयेषु
अन्याः