शोठित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोठितः
शोठितौ
शोठिताः
सम्बोधन
शोठित
शोठितौ
शोठिताः
द्वितीया
शोठितम्
शोठितौ
शोठितान्
तृतीया
शोठितेन
शोठिताभ्याम्
शोठितैः
चतुर्थी
शोठिताय
शोठिताभ्याम्
शोठितेभ्यः
पञ्चमी
शोठितात् / शोठिताद्
शोठिताभ्याम्
शोठितेभ्यः
षष्ठी
शोठितस्य
शोठितयोः
शोठितानाम्
सप्तमी
शोठिते
शोठितयोः
शोठितेषु
 
एक
द्वि
बहु
प्रथमा
शोठितः
शोठितौ
शोठिताः
सम्बोधन
शोठित
शोठितौ
शोठिताः
द्वितीया
शोठितम्
शोठितौ
शोठितान्
तृतीया
शोठितेन
शोठिताभ्याम्
शोठितैः
चतुर्थी
शोठिताय
शोठिताभ्याम्
शोठितेभ्यः
पञ्चमी
शोठितात् / शोठिताद्
शोठिताभ्याम्
शोठितेभ्यः
षष्ठी
शोठितस्य
शोठितयोः
शोठितानाम्
सप्तमी
शोठिते
शोठितयोः
शोठितेषु


अन्याः