शोठितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोठितव्यः
शोठितव्यौ
शोठितव्याः
सम्बोधन
शोठितव्य
शोठितव्यौ
शोठितव्याः
द्वितीया
शोठितव्यम्
शोठितव्यौ
शोठितव्यान्
तृतीया
शोठितव्येन
शोठितव्याभ्याम्
शोठितव्यैः
चतुर्थी
शोठितव्याय
शोठितव्याभ्याम्
शोठितव्येभ्यः
पञ्चमी
शोठितव्यात् / शोठितव्याद्
शोठितव्याभ्याम्
शोठितव्येभ्यः
षष्ठी
शोठितव्यस्य
शोठितव्ययोः
शोठितव्यानाम्
सप्तमी
शोठितव्ये
शोठितव्ययोः
शोठितव्येषु
एक
द्वि
बहु
प्रथमा
शोठितव्यः
शोठितव्यौ
शोठितव्याः
सम्बोधन
शोठितव्य
शोठितव्यौ
शोठितव्याः
द्वितीया
शोठितव्यम्
शोठितव्यौ
शोठितव्यान्
तृतीया
शोठितव्येन
शोठितव्याभ्याम्
शोठितव्यैः
चतुर्थी
शोठितव्याय
शोठितव्याभ्याम्
शोठितव्येभ्यः
पञ्चमी
शोठितव्यात् / शोठितव्याद्
शोठितव्याभ्याम्
शोठितव्येभ्यः
षष्ठी
शोठितव्यस्य
शोठितव्ययोः
शोठितव्यानाम्
सप्तमी
शोठितव्ये
शोठितव्ययोः
शोठितव्येषु
अन्याः