शोठयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोठयितव्यः
शोठयितव्यौ
शोठयितव्याः
सम्बोधन
शोठयितव्य
शोठयितव्यौ
शोठयितव्याः
द्वितीया
शोठयितव्यम्
शोठयितव्यौ
शोठयितव्यान्
तृतीया
शोठयितव्येन
शोठयितव्याभ्याम्
शोठयितव्यैः
चतुर्थी
शोठयितव्याय
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
पञ्चमी
शोठयितव्यात् / शोठयितव्याद्
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
षष्ठी
शोठयितव्यस्य
शोठयितव्ययोः
शोठयितव्यानाम्
सप्तमी
शोठयितव्ये
शोठयितव्ययोः
शोठयितव्येषु
 
एक
द्वि
बहु
प्रथमा
शोठयितव्यः
शोठयितव्यौ
शोठयितव्याः
सम्बोधन
शोठयितव्य
शोठयितव्यौ
शोठयितव्याः
द्वितीया
शोठयितव्यम्
शोठयितव्यौ
शोठयितव्यान्
तृतीया
शोठयितव्येन
शोठयितव्याभ्याम्
शोठयितव्यैः
चतुर्थी
शोठयितव्याय
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
पञ्चमी
शोठयितव्यात् / शोठयितव्याद्
शोठयितव्याभ्याम्
शोठयितव्येभ्यः
षष्ठी
शोठयितव्यस्य
शोठयितव्ययोः
शोठयितव्यानाम्
सप्तमी
शोठयितव्ये
शोठयितव्ययोः
शोठयितव्येषु


अन्याः