शोठनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोठनीयः
शोठनीयौ
शोठनीयाः
सम्बोधन
शोठनीय
शोठनीयौ
शोठनीयाः
द्वितीया
शोठनीयम्
शोठनीयौ
शोठनीयान्
तृतीया
शोठनीयेन
शोठनीयाभ्याम्
शोठनीयैः
चतुर्थी
शोठनीयाय
शोठनीयाभ्याम्
शोठनीयेभ्यः
पञ्चमी
शोठनीयात् / शोठनीयाद्
शोठनीयाभ्याम्
शोठनीयेभ्यः
षष्ठी
शोठनीयस्य
शोठनीययोः
शोठनीयानाम्
सप्तमी
शोठनीये
शोठनीययोः
शोठनीयेषु
 
एक
द्वि
बहु
प्रथमा
शोठनीयः
शोठनीयौ
शोठनीयाः
सम्बोधन
शोठनीय
शोठनीयौ
शोठनीयाः
द्वितीया
शोठनीयम्
शोठनीयौ
शोठनीयान्
तृतीया
शोठनीयेन
शोठनीयाभ्याम्
शोठनीयैः
चतुर्थी
शोठनीयाय
शोठनीयाभ्याम्
शोठनीयेभ्यः
पञ्चमी
शोठनीयात् / शोठनीयाद्
शोठनीयाभ्याम्
शोठनीयेभ्यः
षष्ठी
शोठनीयस्य
शोठनीययोः
शोठनीयानाम्
सप्तमी
शोठनीये
शोठनीययोः
शोठनीयेषु


अन्याः