शोचित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोचितः
शोचितौ
शोचिताः
सम्बोधन
शोचित
शोचितौ
शोचिताः
द्वितीया
शोचितम्
शोचितौ
शोचितान्
तृतीया
शोचितेन
शोचिताभ्याम्
शोचितैः
चतुर्थी
शोचिताय
शोचिताभ्याम्
शोचितेभ्यः
पञ्चमी
शोचितात् / शोचिताद्
शोचिताभ्याम्
शोचितेभ्यः
षष्ठी
शोचितस्य
शोचितयोः
शोचितानाम्
सप्तमी
शोचिते
शोचितयोः
शोचितेषु
एक
द्वि
बहु
प्रथमा
शोचितः
शोचितौ
शोचिताः
सम्बोधन
शोचित
शोचितौ
शोचिताः
द्वितीया
शोचितम्
शोचितौ
शोचितान्
तृतीया
शोचितेन
शोचिताभ्याम्
शोचितैः
चतुर्थी
शोचिताय
शोचिताभ्याम्
शोचितेभ्यः
पञ्चमी
शोचितात् / शोचिताद्
शोचिताभ्याम्
शोचितेभ्यः
षष्ठी
शोचितस्य
शोचितयोः
शोचितानाम्
सप्तमी
शोचिते
शोचितयोः
शोचितेषु
अन्याः