शोचनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोचनीयः
शोचनीयौ
शोचनीयाः
सम्बोधन
शोचनीय
शोचनीयौ
शोचनीयाः
द्वितीया
शोचनीयम्
शोचनीयौ
शोचनीयान्
तृतीया
शोचनीयेन
शोचनीयाभ्याम्
शोचनीयैः
चतुर्थी
शोचनीयाय
शोचनीयाभ्याम्
शोचनीयेभ्यः
पञ्चमी
शोचनीयात् / शोचनीयाद्
शोचनीयाभ्याम्
शोचनीयेभ्यः
षष्ठी
शोचनीयस्य
शोचनीययोः
शोचनीयानाम्
सप्तमी
शोचनीये
शोचनीययोः
शोचनीयेषु
एक
द्वि
बहु
प्रथमा
शोचनीयः
शोचनीयौ
शोचनीयाः
सम्बोधन
शोचनीय
शोचनीयौ
शोचनीयाः
द्वितीया
शोचनीयम्
शोचनीयौ
शोचनीयान्
तृतीया
शोचनीयेन
शोचनीयाभ्याम्
शोचनीयैः
चतुर्थी
शोचनीयाय
शोचनीयाभ्याम्
शोचनीयेभ्यः
पञ्चमी
शोचनीयात् / शोचनीयाद्
शोचनीयाभ्याम्
शोचनीयेभ्यः
षष्ठी
शोचनीयस्य
शोचनीययोः
शोचनीयानाम्
सप्तमी
शोचनीये
शोचनीययोः
शोचनीयेषु
अन्याः