शोचक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शोचकः
शोचकौ
शोचकाः
सम्बोधन
शोचक
शोचकौ
शोचकाः
द्वितीया
शोचकम्
शोचकौ
शोचकान्
तृतीया
शोचकेन
शोचकाभ्याम्
शोचकैः
चतुर्थी
शोचकाय
शोचकाभ्याम्
शोचकेभ्यः
पञ्चमी
शोचकात् / शोचकाद्
शोचकाभ्याम्
शोचकेभ्यः
षष्ठी
शोचकस्य
शोचकयोः
शोचकानाम्
सप्तमी
शोचके
शोचकयोः
शोचकेषु
एक
द्वि
बहु
प्रथमा
शोचकः
शोचकौ
शोचकाः
सम्बोधन
शोचक
शोचकौ
शोचकाः
द्वितीया
शोचकम्
शोचकौ
शोचकान्
तृतीया
शोचकेन
शोचकाभ्याम्
शोचकैः
चतुर्थी
शोचकाय
शोचकाभ्याम्
शोचकेभ्यः
पञ्चमी
शोचकात् / शोचकाद्
शोचकाभ्याम्
शोचकेभ्यः
षष्ठी
शोचकस्य
शोचकयोः
शोचकानाम्
सप्तमी
शोचके
शोचकयोः
शोचकेषु
अन्याः