शैहरेय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैहरेयः
शैहरेयौ
शैहरेयाः
सम्बोधन
शैहरेय
शैहरेयौ
शैहरेयाः
द्वितीया
शैहरेयम्
शैहरेयौ
शैहरेयान्
तृतीया
शैहरेयेण
शैहरेयाभ्याम्
शैहरेयैः
चतुर्थी
शैहरेयाय
शैहरेयाभ्याम्
शैहरेयेभ्यः
पञ्चमी
शैहरेयात् / शैहरेयाद्
शैहरेयाभ्याम्
शैहरेयेभ्यः
षष्ठी
शैहरेयस्य
शैहरेययोः
शैहरेयाणाम्
सप्तमी
शैहरेये
शैहरेययोः
शैहरेयेषु
एक
द्वि
बहु
प्रथमा
शैहरेयः
शैहरेयौ
शैहरेयाः
सम्बोधन
शैहरेय
शैहरेयौ
शैहरेयाः
द्वितीया
शैहरेयम्
शैहरेयौ
शैहरेयान्
तृतीया
शैहरेयेण
शैहरेयाभ्याम्
शैहरेयैः
चतुर्थी
शैहरेयाय
शैहरेयाभ्याम्
शैहरेयेभ्यः
पञ्चमी
शैहरेयात् / शैहरेयाद्
शैहरेयाभ्याम्
शैहरेयेभ्यः
षष्ठी
शैहरेयस्य
शैहरेययोः
शैहरेयाणाम्
सप्तमी
शैहरेये
शैहरेययोः
शैहरेयेषु
अन्याः