शैर्षि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शैर्षिः
शैर्षी
शैर्षयः
सम्बोधन
शैर्षे
शैर्षी
शैर्षयः
द्वितीया
शैर्षिम्
शैर्षी
शैर्षीन्
तृतीया
शैर्षिणा
शैर्षिभ्याम्
शैर्षिभिः
चतुर्थी
शैर्षये
शैर्षिभ्याम्
शैर्षिभ्यः
पञ्चमी
शैर्षेः
शैर्षिभ्याम्
शैर्षिभ्यः
षष्ठी
शैर्षेः
शैर्ष्योः
शैर्षीणाम्
सप्तमी
शैर्षौ
शैर्ष्योः
शैर्षिषु
 
एक
द्वि
बहु
प्रथमा
शैर्षिः
शैर्षी
शैर्षयः
सम्बोधन
शैर्षे
शैर्षी
शैर्षयः
द्वितीया
शैर्षिम्
शैर्षी
शैर्षीन्
तृतीया
शैर्षिणा
शैर्षिभ्याम्
शैर्षिभिः
चतुर्थी
शैर्षये
शैर्षिभ्याम्
शैर्षिभ्यः
पञ्चमी
शैर्षेः
शैर्षिभ्याम्
शैर्षिभ्यः
षष्ठी
शैर्षेः
शैर्ष्योः
शैर्षीणाम्
सप्तमी
शैर्षौ
शैर्ष्योः
शैर्षिषु