शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शीर्यते
शीर्येते
शीर्यन्ते
मध्यम
शीर्यसे
शीर्येथे
शीर्यध्वे
उत्तम
शीर्ये
शीर्यावहे
शीर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्रे / शशरे
शश्राते / शशराते
शश्रिरे / शशरिरे
मध्यम
शश्रिषे / शशरिषे
शश्राथे / शशराथे
शश्रिढ्वे / शश्रिध्वे / शशरिढ्वे / शशरिध्वे
उत्तम
शश्रे / शशरे
शश्रिवहे / शशरिवहे
शश्रिमहे / शशरिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शारिता / शरीता / शरिता
शारितारौ / शरीतारौ / शरितारौ
शारितारः / शरीतारः / शरितारः
मध्यम
शारितासे / शरीतासे / शरितासे
शारितासाथे / शरीतासाथे / शरितासाथे
शारिताध्वे / शरीताध्वे / शरिताध्वे
उत्तम
शारिताहे / शरीताहे / शरिताहे
शारितास्वहे / शरीतास्वहे / शरितास्वहे
शारितास्महे / शरीतास्महे / शरितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शारिष्यते / शरीष्यते / शरिष्यते
शारिष्येते / शरीष्येते / शरिष्येते
शारिष्यन्ते / शरीष्यन्ते / शरिष्यन्ते
मध्यम
शारिष्यसे / शरीष्यसे / शरिष्यसे
शारिष्येथे / शरीष्येथे / शरिष्येथे
शारिष्यध्वे / शरीष्यध्वे / शरिष्यध्वे
उत्तम
शारिष्ये / शरीष्ये / शरिष्ये
शारिष्यावहे / शरीष्यावहे / शरिष्यावहे
शारिष्यामहे / शरीष्यामहे / शरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शीर्यताम्
शीर्येताम्
शीर्यन्ताम्
मध्यम
शीर्यस्व
शीर्येथाम्
शीर्यध्वम्
उत्तम
शीर्यै
शीर्यावहै
शीर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीर्यत
अशीर्येताम्
अशीर्यन्त
मध्यम
अशीर्यथाः
अशीर्येथाम्
अशीर्यध्वम्
उत्तम
अशीर्ये
अशीर्यावहि
अशीर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीर्येत
शीर्येयाताम्
शीर्येरन्
मध्यम
शीर्येथाः
शीर्येयाथाम्
शीर्येध्वम्
उत्तम
शीर्येय
शीर्येवहि
शीर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शारिषीष्ट / शरिषीष्ट / शीर्षीष्ट
शारिषीयास्ताम् / शरिषीयास्ताम् / शीर्षीयास्ताम्
शारिषीरन् / शरिषीरन् / शीर्षीरन्
मध्यम
शारिषीष्ठाः / शरिषीष्ठाः / शीर्षीष्ठाः
शारिषीयास्थाम् / शरिषीयास्थाम् / शीर्षीयास्थाम्
शारिषीढ्वम् / शारिषीध्वम् / शरिषीढ्वम् / शरिषीध्वम् / शीर्षीढ्वम्
उत्तम
शारिषीय / शरिषीय / शीर्षीय
शारिषीवहि / शरिषीवहि / शीर्षीवहि
शारिषीमहि / शरिषीमहि / शीर्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशारि
अशारिषाताम् / अशरीषाताम् / अशरिषाताम् / अशीर्षाताम्
अशारिषत / अशरीषत / अशरिषत / अशीर्षत
मध्यम
अशारिष्ठाः / अशरीष्ठाः / अशरिष्ठाः / अशीर्ष्ठाः
अशारिषाथाम् / अशरीषाथाम् / अशरिषाथाम् / अशीर्षाथाम्
अशारिढ्वम् / अशारिध्वम् / अशरीढ्वम् / अशरीध्वम् / अशरिढ्वम् / अशरिध्वम् / अशिर्ढ्वम्
उत्तम
अशारिषि / अशरीषि / अशरिषि / अशीर्षि
अशारिष्वहि / अशरीष्वहि / अशरिष्वहि / अशीर्ष्वहि
अशारिष्महि / अशरीष्महि / अशरिष्महि / अशीर्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशारिष्यत / अशरीष्यत / अशरिष्यत
अशारिष्येताम् / अशरीष्येताम् / अशरिष्येताम्
अशारिष्यन्त / अशरीष्यन्त / अशरिष्यन्त
मध्यम
अशारिष्यथाः / अशरीष्यथाः / अशरिष्यथाः
अशारिष्येथाम् / अशरीष्येथाम् / अशरिष्येथाम्
अशारिष्यध्वम् / अशरीष्यध्वम् / अशरिष्यध्वम्
उत्तम
अशारिष्ये / अशरीष्ये / अशरिष्ये
अशारिष्यावहि / अशरीष्यावहि / अशरिष्यावहि
अशारिष्यामहि / अशरीष्यामहि / अशरिष्यामहि