शॄ धातुरूपाणि - शॄ हिंसायाम् - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शृणाति
शृणीतः
शृणन्ति
मध्यम
शृणासि
शृणीथः
शृणीथ
उत्तम
शृणामि
शृणीवः
शृणीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शशार
शश्रतुः / शशरतुः
शश्रुः / शशरुः
मध्यम
शशरिथ
शश्रथुः / शशरथुः
शश्र / शशर
उत्तम
शशर / शशार
शश्रिव / शशरिव
शश्रिम / शशरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शरीता / शरिता
शरीतारौ / शरितारौ
शरीतारः / शरितारः
मध्यम
शरीतासि / शरितासि
शरीतास्थः / शरितास्थः
शरीतास्थ / शरितास्थ
उत्तम
शरीतास्मि / शरितास्मि
शरीतास्वः / शरितास्वः
शरीतास्मः / शरितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शरीष्यति / शरिष्यति
शरीष्यतः / शरिष्यतः
शरीष्यन्ति / शरिष्यन्ति
मध्यम
शरीष्यसि / शरिष्यसि
शरीष्यथः / शरिष्यथः
शरीष्यथ / शरिष्यथ
उत्तम
शरीष्यामि / शरिष्यामि
शरीष्यावः / शरिष्यावः
शरीष्यामः / शरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शृणीतात् / शृणीताद् / शृणातु
शृणीताम्
शृणन्तु
मध्यम
शृणीतात् / शृणीताद् / शृणीहि
शृणीतम्
शृणीत
उत्तम
शृणानि
शृणाव
शृणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशृणात् / अशृणाद्
अशृणीताम्
अशृणन्
मध्यम
अशृणाः
अशृणीतम्
अशृणीत
उत्तम
अशृणाम्
अशृणीव
अशृणीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शृणीयात् / शृणीयाद्
शृणीयाताम्
शृणीयुः
मध्यम
शृणीयाः
शृणीयातम्
शृणीयात
उत्तम
शृणीयाम्
शृणीयाव
शृणीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीर्यात् / शीर्याद्
शीर्यास्ताम्
शीर्यासुः
मध्यम
शीर्याः
शीर्यास्तम्
शीर्यास्त
उत्तम
शीर्यासम्
शीर्यास्व
शीर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशारीत् / अशारीद्
अशारिष्टाम्
अशारिषुः
मध्यम
अशारीः
अशारिष्टम्
अशारिष्ट
उत्तम
अशारिषम्
अशारिष्व
अशारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशरीष्यत् / अशरीष्यद् / अशरिष्यत् / अशरिष्यद्
अशरीष्यताम् / अशरिष्यताम्
अशरीष्यन् / अशरिष्यन्
मध्यम
अशरीष्यः / अशरिष्यः
अशरीष्यतम् / अशरिष्यतम्
अशरीष्यत / अशरिष्यत
उत्तम
अशरीष्यम् / अशरिष्यम्
अशरीष्याव / अशरिष्याव
अशरीष्याम / अशरिष्याम