शृङ्गार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शृङ्गारः
शृङ्गारौ
शृङ्गाराः
सम्बोधन
शृङ्गार
शृङ्गारौ
शृङ्गाराः
द्वितीया
शृङ्गारम्
शृङ्गारौ
शृङ्गारान्
तृतीया
शृङ्गारेण
शृङ्गाराभ्याम्
शृङ्गारैः
चतुर्थी
शृङ्गाराय
शृङ्गाराभ्याम्
शृङ्गारेभ्यः
पञ्चमी
शृङ्गारात् / शृङ्गाराद्
शृङ्गाराभ्याम्
शृङ्गारेभ्यः
षष्ठी
शृङ्गारस्य
शृङ्गारयोः
शृङ्गाराणाम्
सप्तमी
शृङ्गारे
शृङ्गारयोः
शृङ्गारेषु
 
एक
द्वि
बहु
प्रथमा
शृङ्गारः
शृङ्गारौ
शृङ्गाराः
सम्बोधन
शृङ्गार
शृङ्गारौ
शृङ्गाराः
द्वितीया
शृङ्गारम्
शृङ्गारौ
शृङ्गारान्
तृतीया
शृङ्गारेण
शृङ्गाराभ्याम्
शृङ्गारैः
चतुर्थी
शृङ्गाराय
शृङ्गाराभ्याम्
शृङ्गारेभ्यः
पञ्चमी
शृङ्गारात् / शृङ्गाराद्
शृङ्गाराभ्याम्
शृङ्गारेभ्यः
षष्ठी
शृङ्गारस्य
शृङ्गारयोः
शृङ्गाराणाम्
सप्तमी
शृङ्गारे
शृङ्गारयोः
शृङ्गारेषु