शुन्ध् + णिच् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्ध्यते
शुन्ध्येते
शुन्ध्यन्ते
मध्यम
शुन्ध्यसे
शुन्ध्येथे
शुन्ध्यध्वे
उत्तम
शुन्ध्ये
शुन्ध्यावहे
शुन्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयाञ्चक्राते / शुन्धयांचक्राते / शुन्धयाम्बभूवाते / शुन्धयांबभूवाते / शुन्धयामासाते
शुन्धयाञ्चक्रिरे / शुन्धयांचक्रिरे / शुन्धयाम्बभूविरे / शुन्धयांबभूविरे / शुन्धयामासिरे
मध्यम
शुन्धयाञ्चकृषे / शुन्धयांचकृषे / शुन्धयाम्बभूविषे / शुन्धयांबभूविषे / शुन्धयामासिषे
शुन्धयाञ्चक्राथे / शुन्धयांचक्राथे / शुन्धयाम्बभूवाथे / शुन्धयांबभूवाथे / शुन्धयामासाथे
शुन्धयाञ्चकृढ्वे / शुन्धयांचकृढ्वे / शुन्धयाम्बभूविध्वे / शुन्धयांबभूविध्वे / शुन्धयाम्बभूविढ्वे / शुन्धयांबभूविढ्वे / शुन्धयामासिध्वे
उत्तम
शुन्धयाञ्चक्रे / शुन्धयांचक्रे / शुन्धयाम्बभूवे / शुन्धयांबभूवे / शुन्धयामाहे
शुन्धयाञ्चकृवहे / शुन्धयांचकृवहे / शुन्धयाम्बभूविवहे / शुन्धयांबभूविवहे / शुन्धयामासिवहे
शुन्धयाञ्चकृमहे / शुन्धयांचकृमहे / शुन्धयाम्बभूविमहे / शुन्धयांबभूविमहे / शुन्धयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धिता / शुन्धयिता
शुन्धितारौ / शुन्धयितारौ
शुन्धितारः / शुन्धयितारः
मध्यम
शुन्धितासे / शुन्धयितासे
शुन्धितासाथे / शुन्धयितासाथे
शुन्धिताध्वे / शुन्धयिताध्वे
उत्तम
शुन्धिताहे / शुन्धयिताहे
शुन्धितास्वहे / शुन्धयितास्वहे
शुन्धितास्महे / शुन्धयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धिष्यते / शुन्धयिष्यते
शुन्धिष्येते / शुन्धयिष्येते
शुन्धिष्यन्ते / शुन्धयिष्यन्ते
मध्यम
शुन्धिष्यसे / शुन्धयिष्यसे
शुन्धिष्येथे / शुन्धयिष्येथे
शुन्धिष्यध्वे / शुन्धयिष्यध्वे
उत्तम
शुन्धिष्ये / शुन्धयिष्ये
शुन्धिष्यावहे / शुन्धयिष्यावहे
शुन्धिष्यामहे / शुन्धयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्ध्यताम्
शुन्ध्येताम्
शुन्ध्यन्ताम्
मध्यम
शुन्ध्यस्व
शुन्ध्येथाम्
शुन्ध्यध्वम्
उत्तम
शुन्ध्यै
शुन्ध्यावहै
शुन्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्ध्यत
अशुन्ध्येताम्
अशुन्ध्यन्त
मध्यम
अशुन्ध्यथाः
अशुन्ध्येथाम्
अशुन्ध्यध्वम्
उत्तम
अशुन्ध्ये
अशुन्ध्यावहि
अशुन्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्ध्येत
शुन्ध्येयाताम्
शुन्ध्येरन्
मध्यम
शुन्ध्येथाः
शुन्ध्येयाथाम्
शुन्ध्येध्वम्
उत्तम
शुन्ध्येय
शुन्ध्येवहि
शुन्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शुन्धिषीष्ट / शुन्धयिषीष्ट
शुन्धिषीयास्ताम् / शुन्धयिषीयास्ताम्
शुन्धिषीरन् / शुन्धयिषीरन्
मध्यम
शुन्धिषीष्ठाः / शुन्धयिषीष्ठाः
शुन्धिषीयास्थाम् / शुन्धयिषीयास्थाम्
शुन्धिषीध्वम् / शुन्धयिषीढ्वम् / शुन्धयिषीध्वम्
उत्तम
शुन्धिषीय / शुन्धयिषीय
शुन्धिषीवहि / शुन्धयिषीवहि
शुन्धिषीमहि / शुन्धयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धि
अशुन्धिषाताम् / अशुन्धयिषाताम्
अशुन्धिषत / अशुन्धयिषत
मध्यम
अशुन्धिष्ठाः / अशुन्धयिष्ठाः
अशुन्धिषाथाम् / अशुन्धयिषाथाम्
अशुन्धिढ्वम् / अशुन्धयिढ्वम् / अशुन्धयिध्वम्
उत्तम
अशुन्धिषि / अशुन्धयिषि
अशुन्धिष्वहि / अशुन्धयिष्वहि
अशुन्धिष्महि / अशुन्धयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशुन्धिष्यत / अशुन्धयिष्यत
अशुन्धिष्येताम् / अशुन्धयिष्येताम्
अशुन्धिष्यन्त / अशुन्धयिष्यन्त
मध्यम
अशुन्धिष्यथाः / अशुन्धयिष्यथाः
अशुन्धिष्येथाम् / अशुन्धयिष्येथाम्
अशुन्धिष्यध्वम् / अशुन्धयिष्यध्वम्
उत्तम
अशुन्धिष्ये / अशुन्धयिष्ये
अशुन्धिष्यावहि / अशुन्धयिष्यावहि
अशुन्धिष्यामहि / अशुन्धयिष्यामहि