शुन्धा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुन्धा
शुन्धे
शुन्धाः
सम्बोधन
शुन्धे
शुन्धे
शुन्धाः
द्वितीया
शुन्धाम्
शुन्धे
शुन्धाः
तृतीया
शुन्धया
शुन्धाभ्याम्
शुन्धाभिः
चतुर्थी
शुन्धायै
शुन्धाभ्याम्
शुन्धाभ्यः
पञ्चमी
शुन्धायाः
शुन्धाभ्याम्
शुन्धाभ्यः
षष्ठी
शुन्धायाः
शुन्धयोः
शुन्धानाम्
सप्तमी
शुन्धायाम्
शुन्धयोः
शुन्धासु
 
एक
द्वि
बहु
प्रथमा
शुन्धा
शुन्धे
शुन्धाः
सम्बोधन
शुन्धे
शुन्धे
शुन्धाः
द्वितीया
शुन्धाम्
शुन्धे
शुन्धाः
तृतीया
शुन्धया
शुन्धाभ्याम्
शुन्धाभिः
चतुर्थी
शुन्धायै
शुन्धाभ्याम्
शुन्धाभ्यः
पञ्चमी
शुन्धायाः
शुन्धाभ्याम्
शुन्धाभ्यः
षष्ठी
शुन्धायाः
शुन्धयोः
शुन्धानाम्
सप्तमी
शुन्धायाम्
शुन्धयोः
शुन्धासु


अन्याः