शील धातुरूपाणि - शील उपधारणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शील्यते
शील्येते
शील्यन्ते
मध्यम
शील्यसे
शील्येथे
शील्यध्वे
उत्तम
शील्ये
शील्यावहे
शील्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूवे / शीलयांबभूवे / शीलयामाहे
शीलयाञ्चक्राते / शीलयांचक्राते / शीलयाम्बभूवाते / शीलयांबभूवाते / शीलयामासाते
शीलयाञ्चक्रिरे / शीलयांचक्रिरे / शीलयाम्बभूविरे / शीलयांबभूविरे / शीलयामासिरे
मध्यम
शीलयाञ्चकृषे / शीलयांचकृषे / शीलयाम्बभूविषे / शीलयांबभूविषे / शीलयामासिषे
शीलयाञ्चक्राथे / शीलयांचक्राथे / शीलयाम्बभूवाथे / शीलयांबभूवाथे / शीलयामासाथे
शीलयाञ्चकृढ्वे / शीलयांचकृढ्वे / शीलयाम्बभूविध्वे / शीलयांबभूविध्वे / शीलयाम्बभूविढ्वे / शीलयांबभूविढ्वे / शीलयामासिध्वे
उत्तम
शीलयाञ्चक्रे / शीलयांचक्रे / शीलयाम्बभूवे / शीलयांबभूवे / शीलयामाहे
शीलयाञ्चकृवहे / शीलयांचकृवहे / शीलयाम्बभूविवहे / शीलयांबभूविवहे / शीलयामासिवहे
शीलयाञ्चकृमहे / शीलयांचकृमहे / शीलयाम्बभूविमहे / शीलयांबभूविमहे / शीलयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शीलिता / शीलयिता
शीलितारौ / शीलयितारौ
शीलितारः / शीलयितारः
मध्यम
शीलितासे / शीलयितासे
शीलितासाथे / शीलयितासाथे
शीलिताध्वे / शीलयिताध्वे
उत्तम
शीलिताहे / शीलयिताहे
शीलितास्वहे / शीलयितास्वहे
शीलितास्महे / शीलयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शीलिष्यते / शीलयिष्यते
शीलिष्येते / शीलयिष्येते
शीलिष्यन्ते / शीलयिष्यन्ते
मध्यम
शीलिष्यसे / शीलयिष्यसे
शीलिष्येथे / शीलयिष्येथे
शीलिष्यध्वे / शीलयिष्यध्वे
उत्तम
शीलिष्ये / शीलयिष्ये
शीलिष्यावहे / शीलयिष्यावहे
शीलिष्यामहे / शीलयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शील्यताम्
शील्येताम्
शील्यन्ताम्
मध्यम
शील्यस्व
शील्येथाम्
शील्यध्वम्
उत्तम
शील्यै
शील्यावहै
शील्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशील्यत
अशील्येताम्
अशील्यन्त
मध्यम
अशील्यथाः
अशील्येथाम्
अशील्यध्वम्
उत्तम
अशील्ये
अशील्यावहि
अशील्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शील्येत
शील्येयाताम्
शील्येरन्
मध्यम
शील्येथाः
शील्येयाथाम्
शील्येध्वम्
उत्तम
शील्येय
शील्येवहि
शील्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शीलिषीष्ट / शीलयिषीष्ट
शीलिषीयास्ताम् / शीलयिषीयास्ताम्
शीलिषीरन् / शीलयिषीरन्
मध्यम
शीलिषीष्ठाः / शीलयिषीष्ठाः
शीलिषीयास्थाम् / शीलयिषीयास्थाम्
शीलिषीढ्वम् / शीलिषीध्वम् / शीलयिषीढ्वम् / शीलयिषीध्वम्
उत्तम
शीलिषीय / शीलयिषीय
शीलिषीवहि / शीलयिषीवहि
शीलिषीमहि / शीलयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीलि
अशीलिषाताम् / अशीलयिषाताम्
अशीलिषत / अशीलयिषत
मध्यम
अशीलिष्ठाः / अशीलयिष्ठाः
अशीलिषाथाम् / अशीलयिषाथाम्
अशीलिढ्वम् / अशीलिध्वम् / अशीलयिढ्वम् / अशीलयिध्वम्
उत्तम
अशीलिषि / अशीलयिषि
अशीलिष्वहि / अशीलयिष्वहि
अशीलिष्महि / अशीलयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशीलिष्यत / अशीलयिष्यत
अशीलिष्येताम् / अशीलयिष्येताम्
अशीलिष्यन्त / अशीलयिष्यन्त
मध्यम
अशीलिष्यथाः / अशीलयिष्यथाः
अशीलिष्येथाम् / अशीलयिष्येथाम्
अशीलिष्यध्वम् / अशीलयिष्यध्वम्
उत्तम
अशीलिष्ये / अशीलयिष्ये
अशीलिष्यावहि / अशीलयिष्यावहि
अशीलिष्यामहि / अशीलयिष्यामहि