शीलता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शीलता
शीलते
शीलताः
सम्बोधन
शीलते
शीलते
शीलताः
द्वितीया
शीलताम्
शीलते
शीलताः
तृतीया
शीलतया
शीलताभ्याम्
शीलताभिः
चतुर्थी
शीलतायै
शीलताभ्याम्
शीलताभ्यः
पञ्चमी
शीलतायाः
शीलताभ्याम्
शीलताभ्यः
षष्ठी
शीलतायाः
शीलतयोः
शीलतानाम्
सप्तमी
शीलतायाम्
शीलतयोः
शीलतासु
 
एक
द्वि
बहु
प्रथमा
शीलता
शीलते
शीलताः
सम्बोधन
शीलते
शीलते
शीलताः
द्वितीया
शीलताम्
शीलते
शीलताः
तृतीया
शीलतया
शीलताभ्याम्
शीलताभिः
चतुर्थी
शीलतायै
शीलताभ्याम्
शीलताभ्यः
पञ्चमी
शीलतायाः
शीलताभ्याम्
शीलताभ्यः
षष्ठी
शीलतायाः
शीलतयोः
शीलतानाम्
सप्तमी
शीलतायाम्
शीलतयोः
शीलतासु