शिङ्खन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शिङ्खन्ती
शिङ्खन्त्यौ
शिङ्खन्त्यः
सम्बोधन
शिङ्खन्ति
शिङ्खन्त्यौ
शिङ्खन्त्यः
द्वितीया
शिङ्खन्तीम्
शिङ्खन्त्यौ
शिङ्खन्तीः
तृतीया
शिङ्खन्त्या
शिङ्खन्तीभ्याम्
शिङ्खन्तीभिः
चतुर्थी
शिङ्खन्त्यै
शिङ्खन्तीभ्याम्
शिङ्खन्तीभ्यः
पञ्चमी
शिङ्खन्त्याः
शिङ्खन्तीभ्याम्
शिङ्खन्तीभ्यः
षष्ठी
शिङ्खन्त्याः
शिङ्खन्त्योः
शिङ्खन्तीनाम्
सप्तमी
शिङ्खन्त्याम्
शिङ्खन्त्योः
शिङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
शिङ्खन्ती
शिङ्खन्त्यौ
शिङ्खन्त्यः
सम्बोधन
शिङ्खन्ति
शिङ्खन्त्यौ
शिङ्खन्त्यः
द्वितीया
शिङ्खन्तीम्
शिङ्खन्त्यौ
शिङ्खन्तीः
तृतीया
शिङ्खन्त्या
शिङ्खन्तीभ्याम्
शिङ्खन्तीभिः
चतुर्थी
शिङ्खन्त्यै
शिङ्खन्तीभ्याम्
शिङ्खन्तीभ्यः
पञ्चमी
शिङ्खन्त्याः
शिङ्खन्तीभ्याम्
शिङ्खन्तीभ्यः
षष्ठी
शिङ्खन्त्याः
शिङ्खन्त्योः
शिङ्खन्तीनाम्
सप्तमी
शिङ्खन्त्याम्
शिङ्खन्त्योः
शिङ्खन्तीषु