शार्ङ्गरव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शार्ङ्गरवः
शार्ङ्गरवौ
शार्ङ्गरवाः
सम्बोधन
शार्ङ्गरव
शार्ङ्गरवौ
शार्ङ्गरवाः
द्वितीया
शार्ङ्गरवम्
शार्ङ्गरवौ
शार्ङ्गरवान्
तृतीया
शार्ङ्गरवेण
शार्ङ्गरवाभ्याम्
शार्ङ्गरवैः
चतुर्थी
शार्ङ्गरवाय
शार्ङ्गरवाभ्याम्
शार्ङ्गरवेभ्यः
पञ्चमी
शार्ङ्गरवात् / शार्ङ्गरवाद्
शार्ङ्गरवाभ्याम्
शार्ङ्गरवेभ्यः
षष्ठी
शार्ङ्गरवस्य
शार्ङ्गरवयोः
शार्ङ्गरवाणाम्
सप्तमी
शार्ङ्गरवे
शार्ङ्गरवयोः
शार्ङ्गरवेषु
 
एक
द्वि
बहु
प्रथमा
शार्ङ्गरवः
शार्ङ्गरवौ
शार्ङ्गरवाः
सम्बोधन
शार्ङ्गरव
शार्ङ्गरवौ
शार्ङ्गरवाः
द्वितीया
शार्ङ्गरवम्
शार्ङ्गरवौ
शार्ङ्गरवान्
तृतीया
शार्ङ्गरवेण
शार्ङ्गरवाभ्याम्
शार्ङ्गरवैः
चतुर्थी
शार्ङ्गरवाय
शार्ङ्गरवाभ्याम्
शार्ङ्गरवेभ्यः
पञ्चमी
शार्ङ्गरवात् / शार्ङ्गरवाद्
शार्ङ्गरवाभ्याम्
शार्ङ्गरवेभ्यः
षष्ठी
शार्ङ्गरवस्य
शार्ङ्गरवयोः
शार्ङ्गरवाणाम्
सप्तमी
शार्ङ्गरवे
शार्ङ्गरवयोः
शार्ङ्गरवेषु


अन्याः