शानित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शानित्री
शानित्र्यौ
शानित्र्यः
सम्बोधन
शानित्रि
शानित्र्यौ
शानित्र्यः
द्वितीया
शानित्रीम्
शानित्र्यौ
शानित्रीः
तृतीया
शानित्र्या
शानित्रीभ्याम्
शानित्रीभिः
चतुर्थी
शानित्र्यै
शानित्रीभ्याम्
शानित्रीभ्यः
पञ्चमी
शानित्र्याः
शानित्रीभ्याम्
शानित्रीभ्यः
षष्ठी
शानित्र्याः
शानित्र्योः
शानित्रीणाम्
सप्तमी
शानित्र्याम्
शानित्र्योः
शानित्रीषु
 
एक
द्वि
बहु
प्रथमा
शानित्री
शानित्र्यौ
शानित्र्यः
सम्बोधन
शानित्रि
शानित्र्यौ
शानित्र्यः
द्वितीया
शानित्रीम्
शानित्र्यौ
शानित्रीः
तृतीया
शानित्र्या
शानित्रीभ्याम्
शानित्रीभिः
चतुर्थी
शानित्र्यै
शानित्रीभ्याम्
शानित्रीभ्यः
पञ्चमी
शानित्र्याः
शानित्रीभ्याम्
शानित्रीभ्यः
षष्ठी
शानित्र्याः
शानित्र्योः
शानित्रीणाम्
सप्तमी
शानित्र्याम्
शानित्र्योः
शानित्रीषु


अन्याः