शानन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शानन्ती
शानन्त्यौ
शानन्त्यः
सम्बोधन
शानन्ति
शानन्त्यौ
शानन्त्यः
द्वितीया
शानन्तीम्
शानन्त्यौ
शानन्तीः
तृतीया
शानन्त्या
शानन्तीभ्याम्
शानन्तीभिः
चतुर्थी
शानन्त्यै
शानन्तीभ्याम्
शानन्तीभ्यः
पञ्चमी
शानन्त्याः
शानन्तीभ्याम्
शानन्तीभ्यः
षष्ठी
शानन्त्याः
शानन्त्योः
शानन्तीनाम्
सप्तमी
शानन्त्याम्
शानन्त्योः
शानन्तीषु
 
एक
द्वि
बहु
प्रथमा
शानन्ती
शानन्त्यौ
शानन्त्यः
सम्बोधन
शानन्ति
शानन्त्यौ
शानन्त्यः
द्वितीया
शानन्तीम्
शानन्त्यौ
शानन्तीः
तृतीया
शानन्त्या
शानन्तीभ्याम्
शानन्तीभिः
चतुर्थी
शानन्त्यै
शानन्तीभ्याम्
शानन्तीभ्यः
पञ्चमी
शानन्त्याः
शानन्तीभ्याम्
शानन्तीभ्यः
षष्ठी
शानन्त्याः
शानन्त्योः
शानन्तीनाम्
सप्तमी
शानन्त्याम्
शानन्त्योः
शानन्तीषु