शात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शात्री
शात्र्यौ
शात्र्यः
सम्बोधन
शात्रि
शात्र्यौ
शात्र्यः
द्वितीया
शात्रीम्
शात्र्यौ
शात्रीः
तृतीया
शात्र्या
शात्रीभ्याम्
शात्रीभिः
चतुर्थी
शात्र्यै
शात्रीभ्याम्
शात्रीभ्यः
पञ्चमी
शात्र्याः
शात्रीभ्याम्
शात्रीभ्यः
षष्ठी
शात्र्याः
शात्र्योः
शात्रीणाम्
सप्तमी
शात्र्याम्
शात्र्योः
शात्रीषु
 
एक
द्वि
बहु
प्रथमा
शात्री
शात्र्यौ
शात्र्यः
सम्बोधन
शात्रि
शात्र्यौ
शात्र्यः
द्वितीया
शात्रीम्
शात्र्यौ
शात्रीः
तृतीया
शात्र्या
शात्रीभ्याम्
शात्रीभिः
चतुर्थी
शात्र्यै
शात्रीभ्याम्
शात्रीभ्यः
पञ्चमी
शात्र्याः
शात्रीभ्याम्
शात्रीभ्यः
षष्ठी
शात्र्याः
शात्र्योः
शात्रीणाम्
सप्तमी
शात्र्याम्
शात्र्योः
शात्रीषु


अन्याः