शात्रवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शात्रवी
शात्रव्यौ
शात्रव्यः
सम्बोधन
शात्रवि
शात्रव्यौ
शात्रव्यः
द्वितीया
शात्रवीम्
शात्रव्यौ
शात्रवीः
तृतीया
शात्रव्या
शात्रवीभ्याम्
शात्रवीभिः
चतुर्थी
शात्रव्यै
शात्रवीभ्याम्
शात्रवीभ्यः
पञ्चमी
शात्रव्याः
शात्रवीभ्याम्
शात्रवीभ्यः
षष्ठी
शात्रव्याः
शात्रव्योः
शात्रवीणाम्
सप्तमी
शात्रव्याम्
शात्रव्योः
शात्रवीषु
 
एक
द्वि
बहु
प्रथमा
शात्रवी
शात्रव्यौ
शात्रव्यः
सम्बोधन
शात्रवि
शात्रव्यौ
शात्रव्यः
द्वितीया
शात्रवीम्
शात्रव्यौ
शात्रवीः
तृतीया
शात्रव्या
शात्रवीभ्याम्
शात्रवीभिः
चतुर्थी
शात्रव्यै
शात्रवीभ्याम्
शात्रवीभ्यः
पञ्चमी
शात्रव्याः
शात्रवीभ्याम्
शात्रवीभ्यः
षष्ठी
शात्रव्याः
शात्रव्योः
शात्रवीणाम्
सप्तमी
शात्रव्याम्
शात्रव्योः
शात्रवीषु


अन्याः