शातभिषी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शातभिषी
शातभिष्यौ
शातभिष्यः
सम्बोधन
शातभिषि
शातभिष्यौ
शातभिष्यः
द्वितीया
शातभिषीम्
शातभिष्यौ
शातभिषीः
तृतीया
शातभिष्या
शातभिषीभ्याम्
शातभिषीभिः
चतुर्थी
शातभिष्यै
शातभिषीभ्याम्
शातभिषीभ्यः
पञ्चमी
शातभिष्याः
शातभिषीभ्याम्
शातभिषीभ्यः
षष्ठी
शातभिष्याः
शातभिष्योः
शातभिषीणाम्
सप्तमी
शातभिष्याम्
शातभिष्योः
शातभिषीषु
 
एक
द्वि
बहु
प्रथमा
शातभिषी
शातभिष्यौ
शातभिष्यः
सम्बोधन
शातभिषि
शातभिष्यौ
शातभिष्यः
द्वितीया
शातभिषीम्
शातभिष्यौ
शातभिषीः
तृतीया
शातभिष्या
शातभिषीभ्याम्
शातभिषीभिः
चतुर्थी
शातभिष्यै
शातभिषीभ्याम्
शातभिषीभ्यः
पञ्चमी
शातभिष्याः
शातभिषीभ्याम्
शातभिषीभ्यः
षष्ठी
शातभिष्याः
शातभिष्योः
शातभिषीणाम्
सप्तमी
शातभिष्याम्
शातभिष्योः
शातभिषीषु


अन्याः