शातभिषजी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शातभिषजी
शातभिषज्यौ
शातभिषज्यः
सम्बोधन
शातभिषजि
शातभिषज्यौ
शातभिषज्यः
द्वितीया
शातभिषजीम्
शातभिषज्यौ
शातभिषजीः
तृतीया
शातभिषज्या
शातभिषजीभ्याम्
शातभिषजीभिः
चतुर्थी
शातभिषज्यै
शातभिषजीभ्याम्
शातभिषजीभ्यः
पञ्चमी
शातभिषज्याः
शातभिषजीभ्याम्
शातभिषजीभ्यः
षष्ठी
शातभिषज्याः
शातभिषज्योः
शातभिषजीनाम्
सप्तमी
शातभिषज्याम्
शातभिषज्योः
शातभिषजीषु
 
एक
द्वि
बहु
प्रथमा
शातभिषजी
शातभिषज्यौ
शातभिषज्यः
सम्बोधन
शातभिषजि
शातभिषज्यौ
शातभिषज्यः
द्वितीया
शातभिषजीम्
शातभिषज्यौ
शातभिषजीः
तृतीया
शातभिषज्या
शातभिषजीभ्याम्
शातभिषजीभिः
चतुर्थी
शातभिषज्यै
शातभिषजीभ्याम्
शातभिषजीभ्यः
पञ्चमी
शातभिषज्याः
शातभिषजीभ्याम्
शातभिषजीभ्यः
षष्ठी
शातभिषज्याः
शातभिषज्योः
शातभिषजीनाम्
सप्तमी
शातभिषज्याम्
शातभिषज्योः
शातभिषजीषु


अन्याः