शातपती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शातपती
शातपत्यौ
शातपत्यः
सम्बोधन
शातपति
शातपत्यौ
शातपत्यः
द्वितीया
शातपतीम्
शातपत्यौ
शातपतीः
तृतीया
शातपत्या
शातपतीभ्याम्
शातपतीभिः
चतुर्थी
शातपत्यै
शातपतीभ्याम्
शातपतीभ्यः
पञ्चमी
शातपत्याः
शातपतीभ्याम्
शातपतीभ्यः
षष्ठी
शातपत्याः
शातपत्योः
शातपतीनाम्
सप्तमी
शातपत्याम्
शातपत्योः
शातपतीषु
 
एक
द्वि
बहु
प्रथमा
शातपती
शातपत्यौ
शातपत्यः
सम्बोधन
शातपति
शातपत्यौ
शातपत्यः
द्वितीया
शातपतीम्
शातपत्यौ
शातपतीः
तृतीया
शातपत्या
शातपतीभ्याम्
शातपतीभिः
चतुर्थी
शातपत्यै
शातपतीभ्याम्
शातपतीभ्यः
पञ्चमी
शातपत्याः
शातपतीभ्याम्
शातपतीभ्यः
षष्ठी
शातपत्याः
शातपत्योः
शातपतीनाम्
सप्तमी
शातपत्याम्
शातपत्योः
शातपतीषु


अन्याः