शाडित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाडित्री
शाडित्र्यौ
शाडित्र्यः
सम्बोधन
शाडित्रि
शाडित्र्यौ
शाडित्र्यः
द्वितीया
शाडित्रीम्
शाडित्र्यौ
शाडित्रीः
तृतीया
शाडित्र्या
शाडित्रीभ्याम्
शाडित्रीभिः
चतुर्थी
शाडित्र्यै
शाडित्रीभ्याम्
शाडित्रीभ्यः
पञ्चमी
शाडित्र्याः
शाडित्रीभ्याम्
शाडित्रीभ्यः
षष्ठी
शाडित्र्याः
शाडित्र्योः
शाडित्रीणाम्
सप्तमी
शाडित्र्याम्
शाडित्र्योः
शाडित्रीषु
 
एक
द्वि
बहु
प्रथमा
शाडित्री
शाडित्र्यौ
शाडित्र्यः
सम्बोधन
शाडित्रि
शाडित्र्यौ
शाडित्र्यः
द्वितीया
शाडित्रीम्
शाडित्र्यौ
शाडित्रीः
तृतीया
शाडित्र्या
शाडित्रीभ्याम्
शाडित्रीभिः
चतुर्थी
शाडित्र्यै
शाडित्रीभ्याम्
शाडित्रीभ्यः
पञ्चमी
शाडित्र्याः
शाडित्रीभ्याम्
शाडित्रीभ्यः
षष्ठी
शाडित्र्याः
शाडित्र्योः
शाडित्रीणाम्
सप्तमी
शाडित्र्याम्
शाडित्र्योः
शाडित्रीषु


अन्याः