शाठयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाठयित्री
शाठयित्र्यौ
शाठयित्र्यः
सम्बोधन
शाठयित्रि
शाठयित्र्यौ
शाठयित्र्यः
द्वितीया
शाठयित्रीम्
शाठयित्र्यौ
शाठयित्रीः
तृतीया
शाठयित्र्या
शाठयित्रीभ्याम्
शाठयित्रीभिः
चतुर्थी
शाठयित्र्यै
शाठयित्रीभ्याम्
शाठयित्रीभ्यः
पञ्चमी
शाठयित्र्याः
शाठयित्रीभ्याम्
शाठयित्रीभ्यः
षष्ठी
शाठयित्र्याः
शाठयित्र्योः
शाठयित्रीणाम्
सप्तमी
शाठयित्र्याम्
शाठयित्र्योः
शाठयित्रीषु
 
एक
द्वि
बहु
प्रथमा
शाठयित्री
शाठयित्र्यौ
शाठयित्र्यः
सम्बोधन
शाठयित्रि
शाठयित्र्यौ
शाठयित्र्यः
द्वितीया
शाठयित्रीम्
शाठयित्र्यौ
शाठयित्रीः
तृतीया
शाठयित्र्या
शाठयित्रीभ्याम्
शाठयित्रीभिः
चतुर्थी
शाठयित्र्यै
शाठयित्रीभ्याम्
शाठयित्रीभ्यः
पञ्चमी
शाठयित्र्याः
शाठयित्रीभ्याम्
शाठयित्रीभ्यः
षष्ठी
शाठयित्र्याः
शाठयित्र्योः
शाठयित्रीणाम्
सप्तमी
शाठयित्र्याम्
शाठयित्र्योः
शाठयित्रीषु


अन्याः