शाठयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाठयन्ती
शाठयन्त्यौ
शाठयन्त्यः
सम्बोधन
शाठयन्ति
शाठयन्त्यौ
शाठयन्त्यः
द्वितीया
शाठयन्तीम्
शाठयन्त्यौ
शाठयन्तीः
तृतीया
शाठयन्त्या
शाठयन्तीभ्याम्
शाठयन्तीभिः
चतुर्थी
शाठयन्त्यै
शाठयन्तीभ्याम्
शाठयन्तीभ्यः
पञ्चमी
शाठयन्त्याः
शाठयन्तीभ्याम्
शाठयन्तीभ्यः
षष्ठी
शाठयन्त्याः
शाठयन्त्योः
शाठयन्तीनाम्
सप्तमी
शाठयन्त्याम्
शाठयन्त्योः
शाठयन्तीषु
 
एक
द्वि
बहु
प्रथमा
शाठयन्ती
शाठयन्त्यौ
शाठयन्त्यः
सम्बोधन
शाठयन्ति
शाठयन्त्यौ
शाठयन्त्यः
द्वितीया
शाठयन्तीम्
शाठयन्त्यौ
शाठयन्तीः
तृतीया
शाठयन्त्या
शाठयन्तीभ्याम्
शाठयन्तीभिः
चतुर्थी
शाठयन्त्यै
शाठयन्तीभ्याम्
शाठयन्तीभ्यः
पञ्चमी
शाठयन्त्याः
शाठयन्तीभ्याम्
शाठयन्तीभ्यः
षष्ठी
शाठयन्त्याः
शाठयन्त्योः
शाठयन्तीनाम्
सप्तमी
शाठयन्त्याम्
शाठयन्त्योः
शाठयन्तीषु