शाट्यायनिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाट्यायनी
शाट्यायनिनौ
शाट्यायनिनः
द्वितीया
शाट्यायनिनम्
शाट्यायनिनौ
शाट्यायनिनः
तृतीया
शाट्यायनिना
शाट्यायनिभ्याम्
शाट्यायनिभिः
चतुर्थी
शाट्यायनिने
शाट्यायनिभ्याम्
शाट्यायनिभ्यः
पञ्चमी
शाट्यायनिनः
शाट्यायनिभ्याम्
शाट्यायनिभ्यः
षष्ठी
शाट्यायनिनः
शाट्यायनिनोः
शाट्यायनिनाम्
सप्तमी
शाट्यायनिनि
शाट्यायनिनोः
शाट्यायनिषु
 
एक
द्वि
बहु
प्रथमा
शाट्यायनी
शाट्यायनिनौ
शाट्यायनिनः
द्वितीया
शाट्यायनिनम्
शाट्यायनिनौ
शाट्यायनिनः
तृतीया
शाट्यायनिना
शाट्यायनिभ्याम्
शाट्यायनिभिः
चतुर्थी
शाट्यायनिने
शाट्यायनिभ्याम्
शाट्यायनिभ्यः
पञ्चमी
शाट्यायनिनः
शाट्यायनिभ्याम्
शाट्यायनिभ्यः
षष्ठी
शाट्यायनिनः
शाट्यायनिनोः
शाट्यायनिनाम्
सप्तमी
शाट्यायनिनि
शाट्यायनिनोः
शाट्यायनिषु