शाटीकर्णी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाटीकर्णी
शाटीकर्ण्यौ
शाटीकर्ण्यः
सम्बोधन
शाटीकर्णि
शाटीकर्ण्यौ
शाटीकर्ण्यः
द्वितीया
शाटीकर्णीम्
शाटीकर्ण्यौ
शाटीकर्णीः
तृतीया
शाटीकर्ण्या
शाटीकर्णीभ्याम्
शाटीकर्णीभिः
चतुर्थी
शाटीकर्ण्यै
शाटीकर्णीभ्याम्
शाटीकर्णीभ्यः
पञ्चमी
शाटीकर्ण्याः
शाटीकर्णीभ्याम्
शाटीकर्णीभ्यः
षष्ठी
शाटीकर्ण्याः
शाटीकर्ण्योः
शाटीकर्णीनाम्
सप्तमी
शाटीकर्ण्याम्
शाटीकर्ण्योः
शाटीकर्णीषु
 
एक
द्वि
बहु
प्रथमा
शाटीकर्णी
शाटीकर्ण्यौ
शाटीकर्ण्यः
सम्बोधन
शाटीकर्णि
शाटीकर्ण्यौ
शाटीकर्ण्यः
द्वितीया
शाटीकर्णीम्
शाटीकर्ण्यौ
शाटीकर्णीः
तृतीया
शाटीकर्ण्या
शाटीकर्णीभ्याम्
शाटीकर्णीभिः
चतुर्थी
शाटीकर्ण्यै
शाटीकर्णीभ्याम्
शाटीकर्णीभ्यः
पञ्चमी
शाटीकर्ण्याः
शाटीकर्णीभ्याम्
शाटीकर्णीभ्यः
षष्ठी
शाटीकर्ण्याः
शाटीकर्ण्योः
शाटीकर्णीनाम्
सप्तमी
शाटीकर्ण्याम्
शाटीकर्ण्योः
शाटीकर्णीषु


अन्याः