शाङ्कुपथिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाङ्कुपथिकी
शाङ्कुपथिक्यौ
शाङ्कुपथिक्यः
सम्बोधन
शाङ्कुपथिकि
शाङ्कुपथिक्यौ
शाङ्कुपथिक्यः
द्वितीया
शाङ्कुपथिकीम्
शाङ्कुपथिक्यौ
शाङ्कुपथिकीः
तृतीया
शाङ्कुपथिक्या
शाङ्कुपथिकीभ्याम्
शाङ्कुपथिकीभिः
चतुर्थी
शाङ्कुपथिक्यै
शाङ्कुपथिकीभ्याम्
शाङ्कुपथिकीभ्यः
पञ्चमी
शाङ्कुपथिक्याः
शाङ्कुपथिकीभ्याम्
शाङ्कुपथिकीभ्यः
षष्ठी
शाङ्कुपथिक्याः
शाङ्कुपथिक्योः
शाङ्कुपथिकीनाम्
सप्तमी
शाङ्कुपथिक्याम्
शाङ्कुपथिक्योः
शाङ्कुपथिकीषु
 
एक
द्वि
बहु
प्रथमा
शाङ्कुपथिकी
शाङ्कुपथिक्यौ
शाङ्कुपथिक्यः
सम्बोधन
शाङ्कुपथिकि
शाङ्कुपथिक्यौ
शाङ्कुपथिक्यः
द्वितीया
शाङ्कुपथिकीम्
शाङ्कुपथिक्यौ
शाङ्कुपथिकीः
तृतीया
शाङ्कुपथिक्या
शाङ्कुपथिकीभ्याम्
शाङ्कुपथिकीभिः
चतुर्थी
शाङ्कुपथिक्यै
शाङ्कुपथिकीभ्याम्
शाङ्कुपथिकीभ्यः
पञ्चमी
शाङ्कुपथिक्याः
शाङ्कुपथिकीभ्याम्
शाङ्कुपथिकीभ्यः
षष्ठी
शाङ्कुपथिक्याः
शाङ्कुपथिक्योः
शाङ्कुपथिकीनाम्
सप्तमी
शाङ्कुपथिक्याम्
शाङ्कुपथिक्योः
शाङ्कुपथिकीषु


अन्याः