शाङ्कव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाङ्कव्यः
शाङ्कव्यौ
शाङ्कव्याः
सम्बोधन
शाङ्कव्य
शाङ्कव्यौ
शाङ्कव्याः
द्वितीया
शाङ्कव्यम्
शाङ्कव्यौ
शाङ्कव्यान्
तृतीया
शाङ्कव्येन
शाङ्कव्याभ्याम्
शाङ्कव्यैः
चतुर्थी
शाङ्कव्याय
शाङ्कव्याभ्याम्
शाङ्कव्येभ्यः
पञ्चमी
शाङ्कव्यात् / शाङ्कव्याद्
शाङ्कव्याभ्याम्
शाङ्कव्येभ्यः
षष्ठी
शाङ्कव्यस्य
शाङ्कव्ययोः
शाङ्कव्यानाम्
सप्तमी
शाङ्कव्ये
शाङ्कव्ययोः
शाङ्कव्येषु
 
एक
द्वि
बहु
प्रथमा
शाङ्कव्यः
शाङ्कव्यौ
शाङ्कव्याः
सम्बोधन
शाङ्कव्य
शाङ्कव्यौ
शाङ्कव्याः
द्वितीया
शाङ्कव्यम्
शाङ्कव्यौ
शाङ्कव्यान्
तृतीया
शाङ्कव्येन
शाङ्कव्याभ्याम्
शाङ्कव्यैः
चतुर्थी
शाङ्कव्याय
शाङ्कव्याभ्याम्
शाङ्कव्येभ्यः
पञ्चमी
शाङ्कव्यात् / शाङ्कव्याद्
शाङ्कव्याभ्याम्
शाङ्कव्येभ्यः
षष्ठी
शाङ्कव्यस्य
शाङ्कव्ययोः
शाङ्कव्यानाम्
सप्तमी
शाङ्कव्ये
शाङ्कव्ययोः
शाङ्कव्येषु