शाख् + सन् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिष्यते
शिशाखिष्येते
शिशाखिष्यन्ते
मध्यम
शिशाखिष्यसे
शिशाखिष्येथे
शिशाखिष्यध्वे
उत्तम
शिशाखिष्ये
शिशाखिष्यावहे
शिशाखिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषाञ्चक्रे / शिशाखिषांचक्रे / शिशाखिषाम्बभूवे / शिशाखिषांबभूवे / शिशाखिषामाहे
शिशाखिषाञ्चक्राते / शिशाखिषांचक्राते / शिशाखिषाम्बभूवाते / शिशाखिषांबभूवाते / शिशाखिषामासाते
शिशाखिषाञ्चक्रिरे / शिशाखिषांचक्रिरे / शिशाखिषाम्बभूविरे / शिशाखिषांबभूविरे / शिशाखिषामासिरे
मध्यम
शिशाखिषाञ्चकृषे / शिशाखिषांचकृषे / शिशाखिषाम्बभूविषे / शिशाखिषांबभूविषे / शिशाखिषामासिषे
शिशाखिषाञ्चक्राथे / शिशाखिषांचक्राथे / शिशाखिषाम्बभूवाथे / शिशाखिषांबभूवाथे / शिशाखिषामासाथे
शिशाखिषाञ्चकृढ्वे / शिशाखिषांचकृढ्वे / शिशाखिषाम्बभूविध्वे / शिशाखिषांबभूविध्वे / शिशाखिषाम्बभूविढ्वे / शिशाखिषांबभूविढ्वे / शिशाखिषामासिध्वे
उत्तम
शिशाखिषाञ्चक्रे / शिशाखिषांचक्रे / शिशाखिषाम्बभूवे / शिशाखिषांबभूवे / शिशाखिषामाहे
शिशाखिषाञ्चकृवहे / शिशाखिषांचकृवहे / शिशाखिषाम्बभूविवहे / शिशाखिषांबभूविवहे / शिशाखिषामासिवहे
शिशाखिषाञ्चकृमहे / शिशाखिषांचकृमहे / शिशाखिषाम्बभूविमहे / शिशाखिषांबभूविमहे / शिशाखिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषिता
शिशाखिषितारौ
शिशाखिषितारः
मध्यम
शिशाखिषितासे
शिशाखिषितासाथे
शिशाखिषिताध्वे
उत्तम
शिशाखिषिताहे
शिशाखिषितास्वहे
शिशाखिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषिष्यते
शिशाखिषिष्येते
शिशाखिषिष्यन्ते
मध्यम
शिशाखिषिष्यसे
शिशाखिषिष्येथे
शिशाखिषिष्यध्वे
उत्तम
शिशाखिषिष्ये
शिशाखिषिष्यावहे
शिशाखिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिष्यताम्
शिशाखिष्येताम्
शिशाखिष्यन्ताम्
मध्यम
शिशाखिष्यस्व
शिशाखिष्येथाम्
शिशाखिष्यध्वम्
उत्तम
शिशाखिष्यै
शिशाखिष्यावहै
शिशाखिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिशाखिष्यत
अशिशाखिष्येताम्
अशिशाखिष्यन्त
मध्यम
अशिशाखिष्यथाः
अशिशाखिष्येथाम्
अशिशाखिष्यध्वम्
उत्तम
अशिशाखिष्ये
अशिशाखिष्यावहि
अशिशाखिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिष्येत
शिशाखिष्येयाताम्
शिशाखिष्येरन्
मध्यम
शिशाखिष्येथाः
शिशाखिष्येयाथाम्
शिशाखिष्येध्वम्
उत्तम
शिशाखिष्येय
शिशाखिष्येवहि
शिशाखिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शिशाखिषिषीष्ट
शिशाखिषिषीयास्ताम्
शिशाखिषिषीरन्
मध्यम
शिशाखिषिषीष्ठाः
शिशाखिषिषीयास्थाम्
शिशाखिषिषीध्वम्
उत्तम
शिशाखिषिषीय
शिशाखिषिषीवहि
शिशाखिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिशाखिषि
अशिशाखिषिषाताम्
अशिशाखिषिषत
मध्यम
अशिशाखिषिष्ठाः
अशिशाखिषिषाथाम्
अशिशाखिषिढ्वम्
उत्तम
अशिशाखिषिषि
अशिशाखिषिष्वहि
अशिशाखिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अशिशाखिषिष्यत
अशिशाखिषिष्येताम्
अशिशाखिषिष्यन्त
मध्यम
अशिशाखिषिष्यथाः
अशिशाखिषिष्येथाम्
अशिशाखिषिष्यध्वम्
उत्तम
अशिशाखिषिष्ये
अशिशाखिषिष्यावहि
अशिशाखिषिष्यामहि