शाखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाखित्री
शाखित्र्यौ
शाखित्र्यः
सम्बोधन
शाखित्रि
शाखित्र्यौ
शाखित्र्यः
द्वितीया
शाखित्रीम्
शाखित्र्यौ
शाखित्रीः
तृतीया
शाखित्र्या
शाखित्रीभ्याम्
शाखित्रीभिः
चतुर्थी
शाखित्र्यै
शाखित्रीभ्याम्
शाखित्रीभ्यः
पञ्चमी
शाखित्र्याः
शाखित्रीभ्याम्
शाखित्रीभ्यः
षष्ठी
शाखित्र्याः
शाखित्र्योः
शाखित्रीणाम्
सप्तमी
शाखित्र्याम्
शाखित्र्योः
शाखित्रीषु
 
एक
द्वि
बहु
प्रथमा
शाखित्री
शाखित्र्यौ
शाखित्र्यः
सम्बोधन
शाखित्रि
शाखित्र्यौ
शाखित्र्यः
द्वितीया
शाखित्रीम्
शाखित्र्यौ
शाखित्रीः
तृतीया
शाखित्र्या
शाखित्रीभ्याम्
शाखित्रीभिः
चतुर्थी
शाखित्र्यै
शाखित्रीभ्याम्
शाखित्रीभ्यः
पञ्चमी
शाखित्र्याः
शाखित्रीभ्याम्
शाखित्रीभ्यः
षष्ठी
शाखित्र्याः
शाखित्र्योः
शाखित्रीणाम्
सप्तमी
शाखित्र्याम्
शाखित्र्योः
शाखित्रीषु


अन्याः