शाखावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाखावती
शाखावत्यौ
शाखावत्यः
सम्बोधन
शाखावति
शाखावत्यौ
शाखावत्यः
द्वितीया
शाखावतीम्
शाखावत्यौ
शाखावतीः
तृतीया
शाखावत्या
शाखावतीभ्याम्
शाखावतीभिः
चतुर्थी
शाखावत्यै
शाखावतीभ्याम्
शाखावतीभ्यः
पञ्चमी
शाखावत्याः
शाखावतीभ्याम्
शाखावतीभ्यः
षष्ठी
शाखावत्याः
शाखावत्योः
शाखावतीनाम्
सप्तमी
शाखावत्याम्
शाखावत्योः
शाखावतीषु
 
एक
द्वि
बहु
प्रथमा
शाखावती
शाखावत्यौ
शाखावत्यः
सम्बोधन
शाखावति
शाखावत्यौ
शाखावत्यः
द्वितीया
शाखावतीम्
शाखावत्यौ
शाखावतीः
तृतीया
शाखावत्या
शाखावतीभ्याम्
शाखावतीभिः
चतुर्थी
शाखावत्यै
शाखावतीभ्याम्
शाखावतीभ्यः
पञ्चमी
शाखावत्याः
शाखावतीभ्याम्
शाखावतीभ्यः
षष्ठी
शाखावत्याः
शाखावत्योः
शाखावतीनाम्
सप्तमी
शाखावत्याम्
शाखावत्योः
शाखावतीषु


अन्याः