शाखन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शाखन्ती
शाखन्त्यौ
शाखन्त्यः
सम्बोधन
शाखन्ति
शाखन्त्यौ
शाखन्त्यः
द्वितीया
शाखन्तीम्
शाखन्त्यौ
शाखन्तीः
तृतीया
शाखन्त्या
शाखन्तीभ्याम्
शाखन्तीभिः
चतुर्थी
शाखन्त्यै
शाखन्तीभ्याम्
शाखन्तीभ्यः
पञ्चमी
शाखन्त्याः
शाखन्तीभ्याम्
शाखन्तीभ्यः
षष्ठी
शाखन्त्याः
शाखन्त्योः
शाखन्तीनाम्
सप्तमी
शाखन्त्याम्
शाखन्त्योः
शाखन्तीषु
 
एक
द्वि
बहु
प्रथमा
शाखन्ती
शाखन्त्यौ
शाखन्त्यः
सम्बोधन
शाखन्ति
शाखन्त्यौ
शाखन्त्यः
द्वितीया
शाखन्तीम्
शाखन्त्यौ
शाखन्तीः
तृतीया
शाखन्त्या
शाखन्तीभ्याम्
शाखन्तीभिः
चतुर्थी
शाखन्त्यै
शाखन्तीभ्याम्
शाखन्तीभ्यः
पञ्चमी
शाखन्त्याः
शाखन्तीभ्याम्
शाखन्तीभ्यः
षष्ठी
शाखन्त्याः
शाखन्त्योः
शाखन्तीनाम्
सप्तमी
शाखन्त्याम्
शाखन्त्योः
शाखन्तीषु